Declension table of ?yajñakṛntatra

Deva

NeuterSingularDualPlural
Nominativeyajñakṛntatram yajñakṛntatre yajñakṛntatrāṇi
Vocativeyajñakṛntatra yajñakṛntatre yajñakṛntatrāṇi
Accusativeyajñakṛntatram yajñakṛntatre yajñakṛntatrāṇi
Instrumentalyajñakṛntatreṇa yajñakṛntatrābhyām yajñakṛntatraiḥ
Dativeyajñakṛntatrāya yajñakṛntatrābhyām yajñakṛntatrebhyaḥ
Ablativeyajñakṛntatrāt yajñakṛntatrābhyām yajñakṛntatrebhyaḥ
Genitiveyajñakṛntatrasya yajñakṛntatrayoḥ yajñakṛntatrāṇām
Locativeyajñakṛntatre yajñakṛntatrayoḥ yajñakṛntatreṣu

Compound yajñakṛntatra -

Adverb -yajñakṛntatram -yajñakṛntatrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria