Declension table of ?yajñajña

Deva

NeuterSingularDualPlural
Nominativeyajñajñam yajñajñe yajñajñāni
Vocativeyajñajña yajñajñe yajñajñāni
Accusativeyajñajñam yajñajñe yajñajñāni
Instrumentalyajñajñena yajñajñābhyām yajñajñaiḥ
Dativeyajñajñāya yajñajñābhyām yajñajñebhyaḥ
Ablativeyajñajñāt yajñajñābhyām yajñajñebhyaḥ
Genitiveyajñajñasya yajñajñayoḥ yajñajñānām
Locativeyajñajñe yajñajñayoḥ yajñajñeṣu

Compound yajñajña -

Adverb -yajñajñam -yajñajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria