Declension table of ?yajñajāgara

Deva

MasculineSingularDualPlural
Nominativeyajñajāgaraḥ yajñajāgarau yajñajāgarāḥ
Vocativeyajñajāgara yajñajāgarau yajñajāgarāḥ
Accusativeyajñajāgaram yajñajāgarau yajñajāgarān
Instrumentalyajñajāgareṇa yajñajāgarābhyām yajñajāgaraiḥ
Dativeyajñajāgarāya yajñajāgarābhyām yajñajāgarebhyaḥ
Ablativeyajñajāgarāt yajñajāgarābhyām yajñajāgarebhyaḥ
Genitiveyajñajāgarasya yajñajāgarayoḥ yajñajāgarāṇām
Locativeyajñajāgare yajñajāgarayoḥ yajñajāgareṣu

Compound yajñajāgara -

Adverb -yajñajāgaram -yajñajāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria