Declension table of ?yajñahan

Deva

NeuterSingularDualPlural
Nominativeyajñahaḥ yajñahnī yajñahanī yajñahāni
Vocativeyajñahaḥ yajñahnī yajñahanī yajñahāni
Accusativeyajñahaḥ yajñahnī yajñahanī yajñahāni
Instrumentalyajñahnā yajñahobhyām yajñahobhiḥ
Dativeyajñahne yajñahobhyām yajñahobhyaḥ
Ablativeyajñahnaḥ yajñahobhyām yajñahobhyaḥ
Genitiveyajñahnaḥ yajñahnoḥ yajñahnām
Locativeyajñahni yajñahani yajñahnoḥ yajñahaḥsu

Compound yajñahar - yajñahas -

Adverb -yajñahar

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria