Declension table of ?yajñahṛdayā

Deva

FeminineSingularDualPlural
Nominativeyajñahṛdayā yajñahṛdaye yajñahṛdayāḥ
Vocativeyajñahṛdaye yajñahṛdaye yajñahṛdayāḥ
Accusativeyajñahṛdayām yajñahṛdaye yajñahṛdayāḥ
Instrumentalyajñahṛdayayā yajñahṛdayābhyām yajñahṛdayābhiḥ
Dativeyajñahṛdayāyai yajñahṛdayābhyām yajñahṛdayābhyaḥ
Ablativeyajñahṛdayāyāḥ yajñahṛdayābhyām yajñahṛdayābhyaḥ
Genitiveyajñahṛdayāyāḥ yajñahṛdayayoḥ yajñahṛdayānām
Locativeyajñahṛdayāyām yajñahṛdayayoḥ yajñahṛdayāsu

Adverb -yajñahṛdayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria