Declension table of ?yajñahṛdaya

Deva

NeuterSingularDualPlural
Nominativeyajñahṛdayam yajñahṛdaye yajñahṛdayāni
Vocativeyajñahṛdaya yajñahṛdaye yajñahṛdayāni
Accusativeyajñahṛdayam yajñahṛdaye yajñahṛdayāni
Instrumentalyajñahṛdayena yajñahṛdayābhyām yajñahṛdayaiḥ
Dativeyajñahṛdayāya yajñahṛdayābhyām yajñahṛdayebhyaḥ
Ablativeyajñahṛdayāt yajñahṛdayābhyām yajñahṛdayebhyaḥ
Genitiveyajñahṛdayasya yajñahṛdayayoḥ yajñahṛdayānām
Locativeyajñahṛdaye yajñahṛdayayoḥ yajñahṛdayeṣu

Compound yajñahṛdaya -

Adverb -yajñahṛdayam -yajñahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria