Declension table of ?yajñaguhya

Deva

MasculineSingularDualPlural
Nominativeyajñaguhyaḥ yajñaguhyau yajñaguhyāḥ
Vocativeyajñaguhya yajñaguhyau yajñaguhyāḥ
Accusativeyajñaguhyam yajñaguhyau yajñaguhyān
Instrumentalyajñaguhyena yajñaguhyābhyām yajñaguhyaiḥ yajñaguhyebhiḥ
Dativeyajñaguhyāya yajñaguhyābhyām yajñaguhyebhyaḥ
Ablativeyajñaguhyāt yajñaguhyābhyām yajñaguhyebhyaḥ
Genitiveyajñaguhyasya yajñaguhyayoḥ yajñaguhyānām
Locativeyajñaguhye yajñaguhyayoḥ yajñaguhyeṣu

Compound yajñaguhya -

Adverb -yajñaguhyam -yajñaguhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria