Declension table of ?yajñaghoṣa

Deva

MasculineSingularDualPlural
Nominativeyajñaghoṣaḥ yajñaghoṣau yajñaghoṣāḥ
Vocativeyajñaghoṣa yajñaghoṣau yajñaghoṣāḥ
Accusativeyajñaghoṣam yajñaghoṣau yajñaghoṣān
Instrumentalyajñaghoṣeṇa yajñaghoṣābhyām yajñaghoṣaiḥ yajñaghoṣebhiḥ
Dativeyajñaghoṣāya yajñaghoṣābhyām yajñaghoṣebhyaḥ
Ablativeyajñaghoṣāt yajñaghoṣābhyām yajñaghoṣebhyaḥ
Genitiveyajñaghoṣasya yajñaghoṣayoḥ yajñaghoṣāṇām
Locativeyajñaghoṣe yajñaghoṣayoḥ yajñaghoṣeṣu

Compound yajñaghoṣa -

Adverb -yajñaghoṣam -yajñaghoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria