Declension table of ?yajñaghna

Deva

MasculineSingularDualPlural
Nominativeyajñaghnaḥ yajñaghnau yajñaghnāḥ
Vocativeyajñaghna yajñaghnau yajñaghnāḥ
Accusativeyajñaghnam yajñaghnau yajñaghnān
Instrumentalyajñaghnena yajñaghnābhyām yajñaghnaiḥ yajñaghnebhiḥ
Dativeyajñaghnāya yajñaghnābhyām yajñaghnebhyaḥ
Ablativeyajñaghnāt yajñaghnābhyām yajñaghnebhyaḥ
Genitiveyajñaghnasya yajñaghnayoḥ yajñaghnānām
Locativeyajñaghne yajñaghnayoḥ yajñaghneṣu

Compound yajñaghna -

Adverb -yajñaghnam -yajñaghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria