Declension table of ?yajñagamya

Deva

NeuterSingularDualPlural
Nominativeyajñagamyam yajñagamye yajñagamyāni
Vocativeyajñagamya yajñagamye yajñagamyāni
Accusativeyajñagamyam yajñagamye yajñagamyāni
Instrumentalyajñagamyena yajñagamyābhyām yajñagamyaiḥ
Dativeyajñagamyāya yajñagamyābhyām yajñagamyebhyaḥ
Ablativeyajñagamyāt yajñagamyābhyām yajñagamyebhyaḥ
Genitiveyajñagamyasya yajñagamyayoḥ yajñagamyānām
Locativeyajñagamye yajñagamyayoḥ yajñagamyeṣu

Compound yajñagamya -

Adverb -yajñagamyam -yajñagamyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria