Declension table of ?yajñagamya

Deva

MasculineSingularDualPlural
Nominativeyajñagamyaḥ yajñagamyau yajñagamyāḥ
Vocativeyajñagamya yajñagamyau yajñagamyāḥ
Accusativeyajñagamyam yajñagamyau yajñagamyān
Instrumentalyajñagamyena yajñagamyābhyām yajñagamyaiḥ yajñagamyebhiḥ
Dativeyajñagamyāya yajñagamyābhyām yajñagamyebhyaḥ
Ablativeyajñagamyāt yajñagamyābhyām yajñagamyebhyaḥ
Genitiveyajñagamyasya yajñagamyayoḥ yajñagamyānām
Locativeyajñagamye yajñagamyayoḥ yajñagamyeṣu

Compound yajñagamya -

Adverb -yajñagamyam -yajñagamyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria