Declension table of ?yajñadugdhā

Deva

FeminineSingularDualPlural
Nominativeyajñadugdhā yajñadugdhe yajñadugdhāḥ
Vocativeyajñadugdhe yajñadugdhe yajñadugdhāḥ
Accusativeyajñadugdhām yajñadugdhe yajñadugdhāḥ
Instrumentalyajñadugdhayā yajñadugdhābhyām yajñadugdhābhiḥ
Dativeyajñadugdhāyai yajñadugdhābhyām yajñadugdhābhyaḥ
Ablativeyajñadugdhāyāḥ yajñadugdhābhyām yajñadugdhābhyaḥ
Genitiveyajñadugdhāyāḥ yajñadugdhayoḥ yajñadugdhānām
Locativeyajñadugdhāyām yajñadugdhayoḥ yajñadugdhāsu

Adverb -yajñadugdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria