Declension table of ?yajñadugdha

Deva

NeuterSingularDualPlural
Nominativeyajñadugdham yajñadugdhe yajñadugdhāni
Vocativeyajñadugdha yajñadugdhe yajñadugdhāni
Accusativeyajñadugdham yajñadugdhe yajñadugdhāni
Instrumentalyajñadugdhena yajñadugdhābhyām yajñadugdhaiḥ
Dativeyajñadugdhāya yajñadugdhābhyām yajñadugdhebhyaḥ
Ablativeyajñadugdhāt yajñadugdhābhyām yajñadugdhebhyaḥ
Genitiveyajñadugdhasya yajñadugdhayoḥ yajñadugdhānām
Locativeyajñadugdhe yajñadugdhayoḥ yajñadugdheṣu

Compound yajñadugdha -

Adverb -yajñadugdham -yajñadugdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria