Declension table of ?yajñadugdha

Deva

MasculineSingularDualPlural
Nominativeyajñadugdhaḥ yajñadugdhau yajñadugdhāḥ
Vocativeyajñadugdha yajñadugdhau yajñadugdhāḥ
Accusativeyajñadugdham yajñadugdhau yajñadugdhān
Instrumentalyajñadugdhena yajñadugdhābhyām yajñadugdhaiḥ yajñadugdhebhiḥ
Dativeyajñadugdhāya yajñadugdhābhyām yajñadugdhebhyaḥ
Ablativeyajñadugdhāt yajñadugdhābhyām yajñadugdhebhyaḥ
Genitiveyajñadugdhasya yajñadugdhayoḥ yajñadugdhānām
Locativeyajñadugdhe yajñadugdhayoḥ yajñadugdheṣu

Compound yajñadugdha -

Adverb -yajñadugdham -yajñadugdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria