Declension table of ?yajñadravya

Deva

NeuterSingularDualPlural
Nominativeyajñadravyam yajñadravye yajñadravyāṇi
Vocativeyajñadravya yajñadravye yajñadravyāṇi
Accusativeyajñadravyam yajñadravye yajñadravyāṇi
Instrumentalyajñadravyeṇa yajñadravyābhyām yajñadravyaiḥ
Dativeyajñadravyāya yajñadravyābhyām yajñadravyebhyaḥ
Ablativeyajñadravyāt yajñadravyābhyām yajñadravyebhyaḥ
Genitiveyajñadravyasya yajñadravyayoḥ yajñadravyāṇām
Locativeyajñadravye yajñadravyayoḥ yajñadravyeṣu

Compound yajñadravya -

Adverb -yajñadravyam -yajñadravyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria