Declension table of ?yajñadīkṣitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | yajñadīkṣitaḥ | yajñadīkṣitau | yajñadīkṣitāḥ |
Vocative | yajñadīkṣita | yajñadīkṣitau | yajñadīkṣitāḥ |
Accusative | yajñadīkṣitam | yajñadīkṣitau | yajñadīkṣitān |
Instrumental | yajñadīkṣitena | yajñadīkṣitābhyām | yajñadīkṣitaiḥ |
Dative | yajñadīkṣitāya | yajñadīkṣitābhyām | yajñadīkṣitebhyaḥ |
Ablative | yajñadīkṣitāt | yajñadīkṣitābhyām | yajñadīkṣitebhyaḥ |
Genitive | yajñadīkṣitasya | yajñadīkṣitayoḥ | yajñadīkṣitānām |
Locative | yajñadīkṣite | yajñadīkṣitayoḥ | yajñadīkṣiteṣu |