Declension table of ?yajñadīkṣita

Deva

MasculineSingularDualPlural
Nominativeyajñadīkṣitaḥ yajñadīkṣitau yajñadīkṣitāḥ
Vocativeyajñadīkṣita yajñadīkṣitau yajñadīkṣitāḥ
Accusativeyajñadīkṣitam yajñadīkṣitau yajñadīkṣitān
Instrumentalyajñadīkṣitena yajñadīkṣitābhyām yajñadīkṣitaiḥ yajñadīkṣitebhiḥ
Dativeyajñadīkṣitāya yajñadīkṣitābhyām yajñadīkṣitebhyaḥ
Ablativeyajñadīkṣitāt yajñadīkṣitābhyām yajñadīkṣitebhyaḥ
Genitiveyajñadīkṣitasya yajñadīkṣitayoḥ yajñadīkṣitānām
Locativeyajñadīkṣite yajñadīkṣitayoḥ yajñadīkṣiteṣu

Compound yajñadīkṣita -

Adverb -yajñadīkṣitam -yajñadīkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria