Declension table of ?yajñadīkṣā

Deva

FeminineSingularDualPlural
Nominativeyajñadīkṣā yajñadīkṣe yajñadīkṣāḥ
Vocativeyajñadīkṣe yajñadīkṣe yajñadīkṣāḥ
Accusativeyajñadīkṣām yajñadīkṣe yajñadīkṣāḥ
Instrumentalyajñadīkṣayā yajñadīkṣābhyām yajñadīkṣābhiḥ
Dativeyajñadīkṣāyai yajñadīkṣābhyām yajñadīkṣābhyaḥ
Ablativeyajñadīkṣāyāḥ yajñadīkṣābhyām yajñadīkṣābhyaḥ
Genitiveyajñadīkṣāyāḥ yajñadīkṣayoḥ yajñadīkṣāṇām
Locativeyajñadīkṣāyām yajñadīkṣayoḥ yajñadīkṣāsu

Adverb -yajñadīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria