Declension table of ?yajñadhīra

Deva

NeuterSingularDualPlural
Nominativeyajñadhīram yajñadhīre yajñadhīrāṇi
Vocativeyajñadhīra yajñadhīre yajñadhīrāṇi
Accusativeyajñadhīram yajñadhīre yajñadhīrāṇi
Instrumentalyajñadhīreṇa yajñadhīrābhyām yajñadhīraiḥ
Dativeyajñadhīrāya yajñadhīrābhyām yajñadhīrebhyaḥ
Ablativeyajñadhīrāt yajñadhīrābhyām yajñadhīrebhyaḥ
Genitiveyajñadhīrasya yajñadhīrayoḥ yajñadhīrāṇām
Locativeyajñadhīre yajñadhīrayoḥ yajñadhīreṣu

Compound yajñadhīra -

Adverb -yajñadhīram -yajñadhīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria