Declension table of ?yajñadhīra

Deva

MasculineSingularDualPlural
Nominativeyajñadhīraḥ yajñadhīrau yajñadhīrāḥ
Vocativeyajñadhīra yajñadhīrau yajñadhīrāḥ
Accusativeyajñadhīram yajñadhīrau yajñadhīrān
Instrumentalyajñadhīreṇa yajñadhīrābhyām yajñadhīraiḥ yajñadhīrebhiḥ
Dativeyajñadhīrāya yajñadhīrābhyām yajñadhīrebhyaḥ
Ablativeyajñadhīrāt yajñadhīrābhyām yajñadhīrebhyaḥ
Genitiveyajñadhīrasya yajñadhīrayoḥ yajñadhīrāṇām
Locativeyajñadhīre yajñadhīrayoḥ yajñadhīreṣu

Compound yajñadhīra -

Adverb -yajñadhīram -yajñadhīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria