Declension table of ?yajñadeva

Deva

MasculineSingularDualPlural
Nominativeyajñadevaḥ yajñadevau yajñadevāḥ
Vocativeyajñadeva yajñadevau yajñadevāḥ
Accusativeyajñadevam yajñadevau yajñadevān
Instrumentalyajñadevena yajñadevābhyām yajñadevaiḥ yajñadevebhiḥ
Dativeyajñadevāya yajñadevābhyām yajñadevebhyaḥ
Ablativeyajñadevāt yajñadevābhyām yajñadevebhyaḥ
Genitiveyajñadevasya yajñadevayoḥ yajñadevānām
Locativeyajñadeve yajñadevayoḥ yajñadeveṣu

Compound yajñadeva -

Adverb -yajñadevam -yajñadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria