Declension table of ?yajñadattīya

Deva

MasculineSingularDualPlural
Nominativeyajñadattīyaḥ yajñadattīyau yajñadattīyāḥ
Vocativeyajñadattīya yajñadattīyau yajñadattīyāḥ
Accusativeyajñadattīyam yajñadattīyau yajñadattīyān
Instrumentalyajñadattīyena yajñadattīyābhyām yajñadattīyaiḥ yajñadattīyebhiḥ
Dativeyajñadattīyāya yajñadattīyābhyām yajñadattīyebhyaḥ
Ablativeyajñadattīyāt yajñadattīyābhyām yajñadattīyebhyaḥ
Genitiveyajñadattīyasya yajñadattīyayoḥ yajñadattīyānām
Locativeyajñadattīye yajñadattīyayoḥ yajñadattīyeṣu

Compound yajñadattīya -

Adverb -yajñadattīyam -yajñadattīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria