Declension table of yajñadattavadha

Deva

MasculineSingularDualPlural
Nominativeyajñadattavadhaḥ yajñadattavadhau yajñadattavadhāḥ
Vocativeyajñadattavadha yajñadattavadhau yajñadattavadhāḥ
Accusativeyajñadattavadham yajñadattavadhau yajñadattavadhān
Instrumentalyajñadattavadhena yajñadattavadhābhyām yajñadattavadhaiḥ yajñadattavadhebhiḥ
Dativeyajñadattavadhāya yajñadattavadhābhyām yajñadattavadhebhyaḥ
Ablativeyajñadattavadhāt yajñadattavadhābhyām yajñadattavadhebhyaḥ
Genitiveyajñadattavadhasya yajñadattavadhayoḥ yajñadattavadhānām
Locativeyajñadattavadhe yajñadattavadhayoḥ yajñadattavadheṣu

Compound yajñadattavadha -

Adverb -yajñadattavadham -yajñadattavadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria