Declension table of ?yajñadattā

Deva

FeminineSingularDualPlural
Nominativeyajñadattā yajñadatte yajñadattāḥ
Vocativeyajñadatte yajñadatte yajñadattāḥ
Accusativeyajñadattām yajñadatte yajñadattāḥ
Instrumentalyajñadattayā yajñadattābhyām yajñadattābhiḥ
Dativeyajñadattāyai yajñadattābhyām yajñadattābhyaḥ
Ablativeyajñadattāyāḥ yajñadattābhyām yajñadattābhyaḥ
Genitiveyajñadattāyāḥ yajñadattayoḥ yajñadattānām
Locativeyajñadattāyām yajñadattayoḥ yajñadattāsu

Adverb -yajñadattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria