Declension table of ?yajñadakṣiṇā

Deva

FeminineSingularDualPlural
Nominativeyajñadakṣiṇā yajñadakṣiṇe yajñadakṣiṇāḥ
Vocativeyajñadakṣiṇe yajñadakṣiṇe yajñadakṣiṇāḥ
Accusativeyajñadakṣiṇām yajñadakṣiṇe yajñadakṣiṇāḥ
Instrumentalyajñadakṣiṇayā yajñadakṣiṇābhyām yajñadakṣiṇābhiḥ
Dativeyajñadakṣiṇāyai yajñadakṣiṇābhyām yajñadakṣiṇābhyaḥ
Ablativeyajñadakṣiṇāyāḥ yajñadakṣiṇābhyām yajñadakṣiṇābhyaḥ
Genitiveyajñadakṣiṇāyāḥ yajñadakṣiṇayoḥ yajñadakṣiṇānām
Locativeyajñadakṣiṇāyām yajñadakṣiṇayoḥ yajñadakṣiṇāsu

Adverb -yajñadakṣiṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria