Declension table of ?yajñadāsī

Deva

FeminineSingularDualPlural
Nominativeyajñadāsī yajñadāsyau yajñadāsyaḥ
Vocativeyajñadāsi yajñadāsyau yajñadāsyaḥ
Accusativeyajñadāsīm yajñadāsyau yajñadāsīḥ
Instrumentalyajñadāsyā yajñadāsībhyām yajñadāsībhiḥ
Dativeyajñadāsyai yajñadāsībhyām yajñadāsībhyaḥ
Ablativeyajñadāsyāḥ yajñadāsībhyām yajñadāsībhyaḥ
Genitiveyajñadāsyāḥ yajñadāsyoḥ yajñadāsīnām
Locativeyajñadāsyām yajñadāsyoḥ yajñadāsīṣu

Compound yajñadāsi - yajñadāsī -

Adverb -yajñadāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria