Declension table of ?yajñadṛśā

Deva

FeminineSingularDualPlural
Nominativeyajñadṛśā yajñadṛśe yajñadṛśāḥ
Vocativeyajñadṛśe yajñadṛśe yajñadṛśāḥ
Accusativeyajñadṛśām yajñadṛśe yajñadṛśāḥ
Instrumentalyajñadṛśayā yajñadṛśābhyām yajñadṛśābhiḥ
Dativeyajñadṛśāyai yajñadṛśābhyām yajñadṛśābhyaḥ
Ablativeyajñadṛśāyāḥ yajñadṛśābhyām yajñadṛśābhyaḥ
Genitiveyajñadṛśāyāḥ yajñadṛśayoḥ yajñadṛśānām
Locativeyajñadṛśāyām yajñadṛśayoḥ yajñadṛśāsu

Adverb -yajñadṛśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria