Declension table of ?yajñadṛś

Deva

MasculineSingularDualPlural
Nominativeyajñadṛk yajñadṛśau yajñadṛśaḥ
Vocativeyajñadṛk yajñadṛśau yajñadṛśaḥ
Accusativeyajñadṛśam yajñadṛśau yajñadṛśaḥ
Instrumentalyajñadṛśā yajñadṛgbhyām yajñadṛgbhiḥ
Dativeyajñadṛśe yajñadṛgbhyām yajñadṛgbhyaḥ
Ablativeyajñadṛśaḥ yajñadṛgbhyām yajñadṛgbhyaḥ
Genitiveyajñadṛśaḥ yajñadṛśoḥ yajñadṛśām
Locativeyajñadṛśi yajñadṛśoḥ yajñadṛkṣu

Compound yajñadṛk -

Adverb -yajñadṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria