Declension table of ?yajñacchāga

Deva

MasculineSingularDualPlural
Nominativeyajñacchāgaḥ yajñacchāgau yajñacchāgāḥ
Vocativeyajñacchāga yajñacchāgau yajñacchāgāḥ
Accusativeyajñacchāgam yajñacchāgau yajñacchāgān
Instrumentalyajñacchāgena yajñacchāgābhyām yajñacchāgaiḥ yajñacchāgebhiḥ
Dativeyajñacchāgāya yajñacchāgābhyām yajñacchāgebhyaḥ
Ablativeyajñacchāgāt yajñacchāgābhyām yajñacchāgebhyaḥ
Genitiveyajñacchāgasya yajñacchāgayoḥ yajñacchāgānām
Locativeyajñacchāge yajñacchāgayoḥ yajñacchāgeṣu

Compound yajñacchāga -

Adverb -yajñacchāgam -yajñacchāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria