Declension table of ?yajñabhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativeyajñabhūṣaṇam yajñabhūṣaṇe yajñabhūṣaṇāni
Vocativeyajñabhūṣaṇa yajñabhūṣaṇe yajñabhūṣaṇāni
Accusativeyajñabhūṣaṇam yajñabhūṣaṇe yajñabhūṣaṇāni
Instrumentalyajñabhūṣaṇena yajñabhūṣaṇābhyām yajñabhūṣaṇaiḥ
Dativeyajñabhūṣaṇāya yajñabhūṣaṇābhyām yajñabhūṣaṇebhyaḥ
Ablativeyajñabhūṣaṇāt yajñabhūṣaṇābhyām yajñabhūṣaṇebhyaḥ
Genitiveyajñabhūṣaṇasya yajñabhūṣaṇayoḥ yajñabhūṣaṇānām
Locativeyajñabhūṣaṇe yajñabhūṣaṇayoḥ yajñabhūṣaṇeṣu

Compound yajñabhūṣaṇa -

Adverb -yajñabhūṣaṇam -yajñabhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria