Declension table of ?yajñabhāvitā

Deva

FeminineSingularDualPlural
Nominativeyajñabhāvitā yajñabhāvite yajñabhāvitāḥ
Vocativeyajñabhāvite yajñabhāvite yajñabhāvitāḥ
Accusativeyajñabhāvitām yajñabhāvite yajñabhāvitāḥ
Instrumentalyajñabhāvitayā yajñabhāvitābhyām yajñabhāvitābhiḥ
Dativeyajñabhāvitāyai yajñabhāvitābhyām yajñabhāvitābhyaḥ
Ablativeyajñabhāvitāyāḥ yajñabhāvitābhyām yajñabhāvitābhyaḥ
Genitiveyajñabhāvitāyāḥ yajñabhāvitayoḥ yajñabhāvitānām
Locativeyajñabhāvitāyām yajñabhāvitayoḥ yajñabhāvitāsu

Adverb -yajñabhāvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria