Declension table of ?yajñabhāvita

Deva

NeuterSingularDualPlural
Nominativeyajñabhāvitam yajñabhāvite yajñabhāvitāni
Vocativeyajñabhāvita yajñabhāvite yajñabhāvitāni
Accusativeyajñabhāvitam yajñabhāvite yajñabhāvitāni
Instrumentalyajñabhāvitena yajñabhāvitābhyām yajñabhāvitaiḥ
Dativeyajñabhāvitāya yajñabhāvitābhyām yajñabhāvitebhyaḥ
Ablativeyajñabhāvitāt yajñabhāvitābhyām yajñabhāvitebhyaḥ
Genitiveyajñabhāvitasya yajñabhāvitayoḥ yajñabhāvitānām
Locativeyajñabhāvite yajñabhāvitayoḥ yajñabhāviteṣu

Compound yajñabhāvita -

Adverb -yajñabhāvitam -yajñabhāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria