Declension table of ?yajñabhāvita

Deva

MasculineSingularDualPlural
Nominativeyajñabhāvitaḥ yajñabhāvitau yajñabhāvitāḥ
Vocativeyajñabhāvita yajñabhāvitau yajñabhāvitāḥ
Accusativeyajñabhāvitam yajñabhāvitau yajñabhāvitān
Instrumentalyajñabhāvitena yajñabhāvitābhyām yajñabhāvitaiḥ yajñabhāvitebhiḥ
Dativeyajñabhāvitāya yajñabhāvitābhyām yajñabhāvitebhyaḥ
Ablativeyajñabhāvitāt yajñabhāvitābhyām yajñabhāvitebhyaḥ
Genitiveyajñabhāvitasya yajñabhāvitayoḥ yajñabhāvitānām
Locativeyajñabhāvite yajñabhāvitayoḥ yajñabhāviteṣu

Compound yajñabhāvita -

Adverb -yajñabhāvitam -yajñabhāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria