Declension table of ?yajñabhāvanā

Deva

FeminineSingularDualPlural
Nominativeyajñabhāvanā yajñabhāvane yajñabhāvanāḥ
Vocativeyajñabhāvane yajñabhāvane yajñabhāvanāḥ
Accusativeyajñabhāvanām yajñabhāvane yajñabhāvanāḥ
Instrumentalyajñabhāvanayā yajñabhāvanābhyām yajñabhāvanābhiḥ
Dativeyajñabhāvanāyai yajñabhāvanābhyām yajñabhāvanābhyaḥ
Ablativeyajñabhāvanāyāḥ yajñabhāvanābhyām yajñabhāvanābhyaḥ
Genitiveyajñabhāvanāyāḥ yajñabhāvanayoḥ yajñabhāvanānām
Locativeyajñabhāvanāyām yajñabhāvanayoḥ yajñabhāvanāsu

Adverb -yajñabhāvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria