Declension table of ?yajñabhāvana

Deva

NeuterSingularDualPlural
Nominativeyajñabhāvanam yajñabhāvane yajñabhāvanāni
Vocativeyajñabhāvana yajñabhāvane yajñabhāvanāni
Accusativeyajñabhāvanam yajñabhāvane yajñabhāvanāni
Instrumentalyajñabhāvanena yajñabhāvanābhyām yajñabhāvanaiḥ
Dativeyajñabhāvanāya yajñabhāvanābhyām yajñabhāvanebhyaḥ
Ablativeyajñabhāvanāt yajñabhāvanābhyām yajñabhāvanebhyaḥ
Genitiveyajñabhāvanasya yajñabhāvanayoḥ yajñabhāvanānām
Locativeyajñabhāvane yajñabhāvanayoḥ yajñabhāvaneṣu

Compound yajñabhāvana -

Adverb -yajñabhāvanam -yajñabhāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria