Declension table of ?yajñabhāvana

Deva

MasculineSingularDualPlural
Nominativeyajñabhāvanaḥ yajñabhāvanau yajñabhāvanāḥ
Vocativeyajñabhāvana yajñabhāvanau yajñabhāvanāḥ
Accusativeyajñabhāvanam yajñabhāvanau yajñabhāvanān
Instrumentalyajñabhāvanena yajñabhāvanābhyām yajñabhāvanaiḥ yajñabhāvanebhiḥ
Dativeyajñabhāvanāya yajñabhāvanābhyām yajñabhāvanebhyaḥ
Ablativeyajñabhāvanāt yajñabhāvanābhyām yajñabhāvanebhyaḥ
Genitiveyajñabhāvanasya yajñabhāvanayoḥ yajñabhāvanānām
Locativeyajñabhāvane yajñabhāvanayoḥ yajñabhāvaneṣu

Compound yajñabhāvana -

Adverb -yajñabhāvanam -yajñabhāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria