Declension table of ?yajñabhājana

Deva

NeuterSingularDualPlural
Nominativeyajñabhājanam yajñabhājane yajñabhājanāni
Vocativeyajñabhājana yajñabhājane yajñabhājanāni
Accusativeyajñabhājanam yajñabhājane yajñabhājanāni
Instrumentalyajñabhājanena yajñabhājanābhyām yajñabhājanaiḥ
Dativeyajñabhājanāya yajñabhājanābhyām yajñabhājanebhyaḥ
Ablativeyajñabhājanāt yajñabhājanābhyām yajñabhājanebhyaḥ
Genitiveyajñabhājanasya yajñabhājanayoḥ yajñabhājanānām
Locativeyajñabhājane yajñabhājanayoḥ yajñabhājaneṣu

Compound yajñabhājana -

Adverb -yajñabhājanam -yajñabhājanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria