Declension table of ?yajñāśana

Deva

MasculineSingularDualPlural
Nominativeyajñāśanaḥ yajñāśanau yajñāśanāḥ
Vocativeyajñāśana yajñāśanau yajñāśanāḥ
Accusativeyajñāśanam yajñāśanau yajñāśanān
Instrumentalyajñāśanena yajñāśanābhyām yajñāśanaiḥ yajñāśanebhiḥ
Dativeyajñāśanāya yajñāśanābhyām yajñāśanebhyaḥ
Ablativeyajñāśanāt yajñāśanābhyām yajñāśanebhyaḥ
Genitiveyajñāśanasya yajñāśanayoḥ yajñāśanānām
Locativeyajñāśane yajñāśanayoḥ yajñāśaneṣu

Compound yajñāśana -

Adverb -yajñāśanam -yajñāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria