Declension table of ?yajñāyudhin

Deva

NeuterSingularDualPlural
Nominativeyajñāyudhi yajñāyudhinī yajñāyudhīni
Vocativeyajñāyudhin yajñāyudhi yajñāyudhinī yajñāyudhīni
Accusativeyajñāyudhi yajñāyudhinī yajñāyudhīni
Instrumentalyajñāyudhinā yajñāyudhibhyām yajñāyudhibhiḥ
Dativeyajñāyudhine yajñāyudhibhyām yajñāyudhibhyaḥ
Ablativeyajñāyudhinaḥ yajñāyudhibhyām yajñāyudhibhyaḥ
Genitiveyajñāyudhinaḥ yajñāyudhinoḥ yajñāyudhinām
Locativeyajñāyudhini yajñāyudhinoḥ yajñāyudhiṣu

Compound yajñāyudhi -

Adverb -yajñāyudhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria