Declension table of ?yajñāyudha

Deva

NeuterSingularDualPlural
Nominativeyajñāyudham yajñāyudhe yajñāyudhāni
Vocativeyajñāyudha yajñāyudhe yajñāyudhāni
Accusativeyajñāyudham yajñāyudhe yajñāyudhāni
Instrumentalyajñāyudhena yajñāyudhābhyām yajñāyudhaiḥ
Dativeyajñāyudhāya yajñāyudhābhyām yajñāyudhebhyaḥ
Ablativeyajñāyudhāt yajñāyudhābhyām yajñāyudhebhyaḥ
Genitiveyajñāyudhasya yajñāyudhayoḥ yajñāyudhānām
Locativeyajñāyudhe yajñāyudhayoḥ yajñāyudheṣu

Compound yajñāyudha -

Adverb -yajñāyudham -yajñāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria