Declension table of ?yajñāyatana

Deva

NeuterSingularDualPlural
Nominativeyajñāyatanam yajñāyatane yajñāyatanāni
Vocativeyajñāyatana yajñāyatane yajñāyatanāni
Accusativeyajñāyatanam yajñāyatane yajñāyatanāni
Instrumentalyajñāyatanena yajñāyatanābhyām yajñāyatanaiḥ
Dativeyajñāyatanāya yajñāyatanābhyām yajñāyatanebhyaḥ
Ablativeyajñāyatanāt yajñāyatanābhyām yajñāyatanebhyaḥ
Genitiveyajñāyatanasya yajñāyatanayoḥ yajñāyatanānām
Locativeyajñāyatane yajñāyatanayoḥ yajñāyataneṣu

Compound yajñāyatana -

Adverb -yajñāyatanam -yajñāyatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria