Declension table of ?yajñāvayavā

Deva

FeminineSingularDualPlural
Nominativeyajñāvayavā yajñāvayave yajñāvayavāḥ
Vocativeyajñāvayave yajñāvayave yajñāvayavāḥ
Accusativeyajñāvayavām yajñāvayave yajñāvayavāḥ
Instrumentalyajñāvayavayā yajñāvayavābhyām yajñāvayavābhiḥ
Dativeyajñāvayavāyai yajñāvayavābhyām yajñāvayavābhyaḥ
Ablativeyajñāvayavāyāḥ yajñāvayavābhyām yajñāvayavābhyaḥ
Genitiveyajñāvayavāyāḥ yajñāvayavayoḥ yajñāvayavānām
Locativeyajñāvayavāyām yajñāvayavayoḥ yajñāvayavāsu

Adverb -yajñāvayavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria