Declension table of ?yajñāvayava

Deva

NeuterSingularDualPlural
Nominativeyajñāvayavam yajñāvayave yajñāvayavāni
Vocativeyajñāvayava yajñāvayave yajñāvayavāni
Accusativeyajñāvayavam yajñāvayave yajñāvayavāni
Instrumentalyajñāvayavena yajñāvayavābhyām yajñāvayavaiḥ
Dativeyajñāvayavāya yajñāvayavābhyām yajñāvayavebhyaḥ
Ablativeyajñāvayavāt yajñāvayavābhyām yajñāvayavebhyaḥ
Genitiveyajñāvayavasya yajñāvayavayoḥ yajñāvayavānām
Locativeyajñāvayave yajñāvayavayoḥ yajñāvayaveṣu

Compound yajñāvayava -

Adverb -yajñāvayavam -yajñāvayavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria