Declension table of ?yajñāvayava

Deva

MasculineSingularDualPlural
Nominativeyajñāvayavaḥ yajñāvayavau yajñāvayavāḥ
Vocativeyajñāvayava yajñāvayavau yajñāvayavāḥ
Accusativeyajñāvayavam yajñāvayavau yajñāvayavān
Instrumentalyajñāvayavena yajñāvayavābhyām yajñāvayavaiḥ yajñāvayavebhiḥ
Dativeyajñāvayavāya yajñāvayavābhyām yajñāvayavebhyaḥ
Ablativeyajñāvayavāt yajñāvayavābhyām yajñāvayavebhyaḥ
Genitiveyajñāvayavasya yajñāvayavayoḥ yajñāvayavānām
Locativeyajñāvayave yajñāvayavayoḥ yajñāvayaveṣu

Compound yajñāvayava -

Adverb -yajñāvayavam -yajñāvayavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria