Declension table of ?yajñāvasāna

Deva

NeuterSingularDualPlural
Nominativeyajñāvasānam yajñāvasāne yajñāvasānāni
Vocativeyajñāvasāna yajñāvasāne yajñāvasānāni
Accusativeyajñāvasānam yajñāvasāne yajñāvasānāni
Instrumentalyajñāvasānena yajñāvasānābhyām yajñāvasānaiḥ
Dativeyajñāvasānāya yajñāvasānābhyām yajñāvasānebhyaḥ
Ablativeyajñāvasānāt yajñāvasānābhyām yajñāvasānebhyaḥ
Genitiveyajñāvasānasya yajñāvasānayoḥ yajñāvasānānām
Locativeyajñāvasāne yajñāvasānayoḥ yajñāvasāneṣu

Compound yajñāvasāna -

Adverb -yajñāvasānam -yajñāvasānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria