Declension table of ?yajñāvakīrṇā

Deva

FeminineSingularDualPlural
Nominativeyajñāvakīrṇā yajñāvakīrṇe yajñāvakīrṇāḥ
Vocativeyajñāvakīrṇe yajñāvakīrṇe yajñāvakīrṇāḥ
Accusativeyajñāvakīrṇām yajñāvakīrṇe yajñāvakīrṇāḥ
Instrumentalyajñāvakīrṇayā yajñāvakīrṇābhyām yajñāvakīrṇābhiḥ
Dativeyajñāvakīrṇāyai yajñāvakīrṇābhyām yajñāvakīrṇābhyaḥ
Ablativeyajñāvakīrṇāyāḥ yajñāvakīrṇābhyām yajñāvakīrṇābhyaḥ
Genitiveyajñāvakīrṇāyāḥ yajñāvakīrṇayoḥ yajñāvakīrṇānām
Locativeyajñāvakīrṇāyām yajñāvakīrṇayoḥ yajñāvakīrṇāsu

Adverb -yajñāvakīrṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria