Declension table of ?yajñāvakīrṇa

Deva

NeuterSingularDualPlural
Nominativeyajñāvakīrṇam yajñāvakīrṇe yajñāvakīrṇāni
Vocativeyajñāvakīrṇa yajñāvakīrṇe yajñāvakīrṇāni
Accusativeyajñāvakīrṇam yajñāvakīrṇe yajñāvakīrṇāni
Instrumentalyajñāvakīrṇena yajñāvakīrṇābhyām yajñāvakīrṇaiḥ
Dativeyajñāvakīrṇāya yajñāvakīrṇābhyām yajñāvakīrṇebhyaḥ
Ablativeyajñāvakīrṇāt yajñāvakīrṇābhyām yajñāvakīrṇebhyaḥ
Genitiveyajñāvakīrṇasya yajñāvakīrṇayoḥ yajñāvakīrṇānām
Locativeyajñāvakīrṇe yajñāvakīrṇayoḥ yajñāvakīrṇeṣu

Compound yajñāvakīrṇa -

Adverb -yajñāvakīrṇam -yajñāvakīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria