Declension table of ?yajñāvacarā

Deva

FeminineSingularDualPlural
Nominativeyajñāvacarā yajñāvacare yajñāvacarāḥ
Vocativeyajñāvacare yajñāvacare yajñāvacarāḥ
Accusativeyajñāvacarām yajñāvacare yajñāvacarāḥ
Instrumentalyajñāvacarayā yajñāvacarābhyām yajñāvacarābhiḥ
Dativeyajñāvacarāyai yajñāvacarābhyām yajñāvacarābhyaḥ
Ablativeyajñāvacarāyāḥ yajñāvacarābhyām yajñāvacarābhyaḥ
Genitiveyajñāvacarāyāḥ yajñāvacarayoḥ yajñāvacarāṇām
Locativeyajñāvacarāyām yajñāvacarayoḥ yajñāvacarāsu

Adverb -yajñāvacaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria