Declension table of ?yajñāvacara

Deva

MasculineSingularDualPlural
Nominativeyajñāvacaraḥ yajñāvacarau yajñāvacarāḥ
Vocativeyajñāvacara yajñāvacarau yajñāvacarāḥ
Accusativeyajñāvacaram yajñāvacarau yajñāvacarān
Instrumentalyajñāvacareṇa yajñāvacarābhyām yajñāvacaraiḥ
Dativeyajñāvacarāya yajñāvacarābhyām yajñāvacarebhyaḥ
Ablativeyajñāvacarāt yajñāvacarābhyām yajñāvacarebhyaḥ
Genitiveyajñāvacarasya yajñāvacarayoḥ yajñāvacarāṇām
Locativeyajñāvacare yajñāvacarayoḥ yajñāvacareṣu

Compound yajñāvacara -

Adverb -yajñāvacaram -yajñāvacarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria