Declension table of ?yajñāvṛtti

Deva

FeminineSingularDualPlural
Nominativeyajñāvṛttiḥ yajñāvṛttī yajñāvṛttayaḥ
Vocativeyajñāvṛtte yajñāvṛttī yajñāvṛttayaḥ
Accusativeyajñāvṛttim yajñāvṛttī yajñāvṛttīḥ
Instrumentalyajñāvṛttyā yajñāvṛttibhyām yajñāvṛttibhiḥ
Dativeyajñāvṛttyai yajñāvṛttaye yajñāvṛttibhyām yajñāvṛttibhyaḥ
Ablativeyajñāvṛttyāḥ yajñāvṛtteḥ yajñāvṛttibhyām yajñāvṛttibhyaḥ
Genitiveyajñāvṛttyāḥ yajñāvṛtteḥ yajñāvṛttyoḥ yajñāvṛttīnām
Locativeyajñāvṛttyām yajñāvṛttau yajñāvṛttyoḥ yajñāvṛttiṣu

Compound yajñāvṛtti -

Adverb -yajñāvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria