Declension table of ?yajñātman

Deva

MasculineSingularDualPlural
Nominativeyajñātmā yajñātmānau yajñātmānaḥ
Vocativeyajñātman yajñātmānau yajñātmānaḥ
Accusativeyajñātmānam yajñātmānau yajñātmanaḥ
Instrumentalyajñātmanā yajñātmabhyām yajñātmabhiḥ
Dativeyajñātmane yajñātmabhyām yajñātmabhyaḥ
Ablativeyajñātmanaḥ yajñātmabhyām yajñātmabhyaḥ
Genitiveyajñātmanaḥ yajñātmanoḥ yajñātmanām
Locativeyajñātmani yajñātmanoḥ yajñātmasu

Compound yajñātma -

Adverb -yajñātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria